Declension table of ?pramarditā

Deva

FeminineSingularDualPlural
Nominativepramarditā pramardite pramarditāḥ
Vocativepramardite pramardite pramarditāḥ
Accusativepramarditām pramardite pramarditāḥ
Instrumentalpramarditayā pramarditābhyām pramarditābhiḥ
Dativepramarditāyai pramarditābhyām pramarditābhyaḥ
Ablativepramarditāyāḥ pramarditābhyām pramarditābhyaḥ
Genitivepramarditāyāḥ pramarditayoḥ pramarditānām
Locativepramarditāyām pramarditayoḥ pramarditāsu

Adverb -pramarditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria