Declension table of ?pramardita

Deva

NeuterSingularDualPlural
Nominativepramarditam pramardite pramarditāni
Vocativepramardita pramardite pramarditāni
Accusativepramarditam pramardite pramarditāni
Instrumentalpramarditena pramarditābhyām pramarditaiḥ
Dativepramarditāya pramarditābhyām pramarditebhyaḥ
Ablativepramarditāt pramarditābhyām pramarditebhyaḥ
Genitivepramarditasya pramarditayoḥ pramarditānām
Locativepramardite pramarditayoḥ pramarditeṣu

Compound pramardita -

Adverb -pramarditam -pramarditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria