Declension table of ?pramarditṛ

Deva

MasculineSingularDualPlural
Nominativepramarditā pramarditārau pramarditāraḥ
Vocativepramarditaḥ pramarditārau pramarditāraḥ
Accusativepramarditāram pramarditārau pramarditṝn
Instrumentalpramarditrā pramarditṛbhyām pramarditṛbhiḥ
Dativepramarditre pramarditṛbhyām pramarditṛbhyaḥ
Ablativepramardituḥ pramarditṛbhyām pramarditṛbhyaḥ
Genitivepramardituḥ pramarditroḥ pramarditṝṇām
Locativepramarditari pramarditroḥ pramarditṛṣu

Compound pramarditṛ -

Adverb -pramarditṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria