Declension table of ?pramardanā

Deva

FeminineSingularDualPlural
Nominativepramardanā pramardane pramardanāḥ
Vocativepramardane pramardane pramardanāḥ
Accusativepramardanām pramardane pramardanāḥ
Instrumentalpramardanayā pramardanābhyām pramardanābhiḥ
Dativepramardanāyai pramardanābhyām pramardanābhyaḥ
Ablativepramardanāyāḥ pramardanābhyām pramardanābhyaḥ
Genitivepramardanāyāḥ pramardanayoḥ pramardanānām
Locativepramardanāyām pramardanayoḥ pramardanāsu

Adverb -pramardanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria