Declension table of ?pramardana

Deva

NeuterSingularDualPlural
Nominativepramardanam pramardane pramardanāni
Vocativepramardana pramardane pramardanāni
Accusativepramardanam pramardane pramardanāni
Instrumentalpramardanena pramardanābhyām pramardanaiḥ
Dativepramardanāya pramardanābhyām pramardanebhyaḥ
Ablativepramardanāt pramardanābhyām pramardanebhyaḥ
Genitivepramardanasya pramardanayoḥ pramardanānām
Locativepramardane pramardanayoḥ pramardaneṣu

Compound pramardana -

Adverb -pramardanam -pramardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria