Declension table of ?pramardana

Deva

MasculineSingularDualPlural
Nominativepramardanaḥ pramardanau pramardanāḥ
Vocativepramardana pramardanau pramardanāḥ
Accusativepramardanam pramardanau pramardanān
Instrumentalpramardanena pramardanābhyām pramardanaiḥ pramardanebhiḥ
Dativepramardanāya pramardanābhyām pramardanebhyaḥ
Ablativepramardanāt pramardanābhyām pramardanebhyaḥ
Genitivepramardanasya pramardanayoḥ pramardanānām
Locativepramardane pramardanayoḥ pramardaneṣu

Compound pramardana -

Adverb -pramardanam -pramardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria