Declension table of ?pramardakā

Deva

FeminineSingularDualPlural
Nominativepramardakā pramardake pramardakāḥ
Vocativepramardake pramardake pramardakāḥ
Accusativepramardakām pramardake pramardakāḥ
Instrumentalpramardakayā pramardakābhyām pramardakābhiḥ
Dativepramardakāyai pramardakābhyām pramardakābhyaḥ
Ablativepramardakāyāḥ pramardakābhyām pramardakābhyaḥ
Genitivepramardakāyāḥ pramardakayoḥ pramardakānām
Locativepramardakāyām pramardakayoḥ pramardakāsu

Adverb -pramardakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria