Declension table of ?pramardaka

Deva

MasculineSingularDualPlural
Nominativepramardakaḥ pramardakau pramardakāḥ
Vocativepramardaka pramardakau pramardakāḥ
Accusativepramardakam pramardakau pramardakān
Instrumentalpramardakena pramardakābhyām pramardakaiḥ pramardakebhiḥ
Dativepramardakāya pramardakābhyām pramardakebhyaḥ
Ablativepramardakāt pramardakābhyām pramardakebhyaḥ
Genitivepramardakasya pramardakayoḥ pramardakānām
Locativepramardake pramardakayoḥ pramardakeṣu

Compound pramardaka -

Adverb -pramardakam -pramardakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria