Declension table of ?pramarda

Deva

MasculineSingularDualPlural
Nominativepramardaḥ pramardau pramardāḥ
Vocativepramarda pramardau pramardāḥ
Accusativepramardam pramardau pramardān
Instrumentalpramardena pramardābhyām pramardaiḥ pramardebhiḥ
Dativepramardāya pramardābhyām pramardebhyaḥ
Ablativepramardāt pramardābhyām pramardebhyaḥ
Genitivepramardasya pramardayoḥ pramardānām
Locativepramarde pramardayoḥ pramardeṣu

Compound pramarda -

Adverb -pramardam -pramardāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria