Declension table of ?pramanyu

Deva

MasculineSingularDualPlural
Nominativepramanyuḥ pramanyū pramanyavaḥ
Vocativepramanyo pramanyū pramanyavaḥ
Accusativepramanyum pramanyū pramanyūn
Instrumentalpramanyunā pramanyubhyām pramanyubhiḥ
Dativepramanyave pramanyubhyām pramanyubhyaḥ
Ablativepramanyoḥ pramanyubhyām pramanyubhyaḥ
Genitivepramanyoḥ pramanyvoḥ pramanyūnām
Locativepramanyau pramanyvoḥ pramanyuṣu

Compound pramanyu -

Adverb -pramanyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria