Declension table of ?pramanthu

Deva

MasculineSingularDualPlural
Nominativepramanthuḥ pramanthū pramanthavaḥ
Vocativepramantho pramanthū pramanthavaḥ
Accusativepramanthum pramanthū pramanthūn
Instrumentalpramanthunā pramanthubhyām pramanthubhiḥ
Dativepramanthave pramanthubhyām pramanthubhyaḥ
Ablativepramanthoḥ pramanthubhyām pramanthubhyaḥ
Genitivepramanthoḥ pramanthvoḥ pramanthūnām
Locativepramanthau pramanthvoḥ pramanthuṣu

Compound pramanthu -

Adverb -pramanthu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria