Declension table of ?pramagnā

Deva

FeminineSingularDualPlural
Nominativepramagnā pramagne pramagnāḥ
Vocativepramagne pramagne pramagnāḥ
Accusativepramagnām pramagne pramagnāḥ
Instrumentalpramagnayā pramagnābhyām pramagnābhiḥ
Dativepramagnāyai pramagnābhyām pramagnābhyaḥ
Ablativepramagnāyāḥ pramagnābhyām pramagnābhyaḥ
Genitivepramagnāyāḥ pramagnayoḥ pramagnānām
Locativepramagnāyām pramagnayoḥ pramagnāsu

Adverb -pramagnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria