Declension table of ?pramagna

Deva

NeuterSingularDualPlural
Nominativepramagnam pramagne pramagnāni
Vocativepramagna pramagne pramagnāni
Accusativepramagnam pramagne pramagnāni
Instrumentalpramagnena pramagnābhyām pramagnaiḥ
Dativepramagnāya pramagnābhyām pramagnebhyaḥ
Ablativepramagnāt pramagnābhyām pramagnebhyaḥ
Genitivepramagnasya pramagnayoḥ pramagnānām
Locativepramagne pramagnayoḥ pramagneṣu

Compound pramagna -

Adverb -pramagnam -pramagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria