Declension table of ?pramaṅgana

Deva

NeuterSingularDualPlural
Nominativepramaṅganam pramaṅgane pramaṅganāni
Vocativepramaṅgana pramaṅgane pramaṅganāni
Accusativepramaṅganam pramaṅgane pramaṅganāni
Instrumentalpramaṅganena pramaṅganābhyām pramaṅganaiḥ
Dativepramaṅganāya pramaṅganābhyām pramaṅganebhyaḥ
Ablativepramaṅganāt pramaṅganābhyām pramaṅganebhyaḥ
Genitivepramaṅganasya pramaṅganayoḥ pramaṅganānām
Locativepramaṅgane pramaṅganayoḥ pramaṅganeṣu

Compound pramaṅgana -

Adverb -pramaṅganam -pramaṅganāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria