Declension table of ?pramadavana

Deva

NeuterSingularDualPlural
Nominativepramadavanam pramadavane pramadavanāni
Vocativepramadavana pramadavane pramadavanāni
Accusativepramadavanam pramadavane pramadavanāni
Instrumentalpramadavanena pramadavanābhyām pramadavanaiḥ
Dativepramadavanāya pramadavanābhyām pramadavanebhyaḥ
Ablativepramadavanāt pramadavanābhyām pramadavanebhyaḥ
Genitivepramadavanasya pramadavanayoḥ pramadavanānām
Locativepramadavane pramadavanayoḥ pramadavaneṣu

Compound pramadavana -

Adverb -pramadavanam -pramadavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria