Declension table of ?pramadana

Deva

NeuterSingularDualPlural
Nominativepramadanam pramadane pramadanāni
Vocativepramadana pramadane pramadanāni
Accusativepramadanam pramadane pramadanāni
Instrumentalpramadanena pramadanābhyām pramadanaiḥ
Dativepramadanāya pramadanābhyām pramadanebhyaḥ
Ablativepramadanāt pramadanābhyām pramadanebhyaḥ
Genitivepramadanasya pramadanayoḥ pramadanānām
Locativepramadane pramadanayoḥ pramadaneṣu

Compound pramadana -

Adverb -pramadanam -pramadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria