Declension table of ?pramadakānana

Deva

NeuterSingularDualPlural
Nominativepramadakānanam pramadakānane pramadakānanāni
Vocativepramadakānana pramadakānane pramadakānanāni
Accusativepramadakānanam pramadakānane pramadakānanāni
Instrumentalpramadakānanena pramadakānanābhyām pramadakānanaiḥ
Dativepramadakānanāya pramadakānanābhyām pramadakānanebhyaḥ
Ablativepramadakānanāt pramadakānanābhyām pramadakānanebhyaḥ
Genitivepramadakānanasya pramadakānanayoḥ pramadakānanānām
Locativepramadakānane pramadakānanayoḥ pramadakānaneṣu

Compound pramadakānana -

Adverb -pramadakānanam -pramadakānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria