Declension table of ?pramadāvanapālikā

Deva

FeminineSingularDualPlural
Nominativepramadāvanapālikā pramadāvanapālike pramadāvanapālikāḥ
Vocativepramadāvanapālike pramadāvanapālike pramadāvanapālikāḥ
Accusativepramadāvanapālikām pramadāvanapālike pramadāvanapālikāḥ
Instrumentalpramadāvanapālikayā pramadāvanapālikābhyām pramadāvanapālikābhiḥ
Dativepramadāvanapālikāyai pramadāvanapālikābhyām pramadāvanapālikābhyaḥ
Ablativepramadāvanapālikāyāḥ pramadāvanapālikābhyām pramadāvanapālikābhyaḥ
Genitivepramadāvanapālikāyāḥ pramadāvanapālikayoḥ pramadāvanapālikānām
Locativepramadāvanapālikāyām pramadāvanapālikayoḥ pramadāvanapālikāsu

Adverb -pramadāvanapālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria