Declension table of ?pramadānana

Deva

NeuterSingularDualPlural
Nominativepramadānanam pramadānane pramadānanāni
Vocativepramadānana pramadānane pramadānanāni
Accusativepramadānanam pramadānane pramadānanāni
Instrumentalpramadānanena pramadānanābhyām pramadānanaiḥ
Dativepramadānanāya pramadānanābhyām pramadānanebhyaḥ
Ablativepramadānanāt pramadānanābhyām pramadānanebhyaḥ
Genitivepramadānanasya pramadānanayoḥ pramadānanānām
Locativepramadānane pramadānanayoḥ pramadānaneṣu

Compound pramadānana -

Adverb -pramadānanam -pramadānanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria