Declension table of pramada

Deva

MasculineSingularDualPlural
Nominativepramadaḥ pramadau pramadāḥ
Vocativepramada pramadau pramadāḥ
Accusativepramadam pramadau pramadān
Instrumentalpramadena pramadābhyām pramadaiḥ pramadebhiḥ
Dativepramadāya pramadābhyām pramadebhyaḥ
Ablativepramadāt pramadābhyām pramadebhyaḥ
Genitivepramadasya pramadayoḥ pramadānām
Locativepramade pramadayoḥ pramadeṣu

Compound pramada -

Adverb -pramadam -pramadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria