Declension table of ?pramāyuka

Deva

NeuterSingularDualPlural
Nominativepramāyukam pramāyuke pramāyukāṇi
Vocativepramāyuka pramāyuke pramāyukāṇi
Accusativepramāyukam pramāyuke pramāyukāṇi
Instrumentalpramāyukeṇa pramāyukābhyām pramāyukaiḥ
Dativepramāyukāya pramāyukābhyām pramāyukebhyaḥ
Ablativepramāyukāt pramāyukābhyām pramāyukebhyaḥ
Genitivepramāyukasya pramāyukayoḥ pramāyukāṇām
Locativepramāyuke pramāyukayoḥ pramāyukeṣu

Compound pramāyuka -

Adverb -pramāyukam -pramāyukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria