Declension table of ?pramāyuka

Deva

MasculineSingularDualPlural
Nominativepramāyukaḥ pramāyukau pramāyukāḥ
Vocativepramāyuka pramāyukau pramāyukāḥ
Accusativepramāyukam pramāyukau pramāyukān
Instrumentalpramāyukeṇa pramāyukābhyām pramāyukaiḥ pramāyukebhiḥ
Dativepramāyukāya pramāyukābhyām pramāyukebhyaḥ
Ablativepramāyukāt pramāyukābhyām pramāyukebhyaḥ
Genitivepramāyukasya pramāyukayoḥ pramāyukāṇām
Locativepramāyuke pramāyukayoḥ pramāyukeṣu

Compound pramāyuka -

Adverb -pramāyukam -pramāyukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria