Declension table of ?pramāyu

Deva

NeuterSingularDualPlural
Nominativepramāyu pramāyuṇī pramāyūṇi
Vocativepramāyu pramāyuṇī pramāyūṇi
Accusativepramāyu pramāyuṇī pramāyūṇi
Instrumentalpramāyuṇā pramāyubhyām pramāyubhiḥ
Dativepramāyuṇe pramāyubhyām pramāyubhyaḥ
Ablativepramāyuṇaḥ pramāyubhyām pramāyubhyaḥ
Genitivepramāyuṇaḥ pramāyuṇoḥ pramāyūṇām
Locativepramāyuṇi pramāyuṇoḥ pramāyuṣu

Compound pramāyu -

Adverb -pramāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria