Declension table of ?pramāyu

Deva

MasculineSingularDualPlural
Nominativepramāyuḥ pramāyū pramāyavaḥ
Vocativepramāyo pramāyū pramāyavaḥ
Accusativepramāyum pramāyū pramāyūn
Instrumentalpramāyuṇā pramāyubhyām pramāyubhiḥ
Dativepramāyave pramāyubhyām pramāyubhyaḥ
Ablativepramāyoḥ pramāyubhyām pramāyubhyaḥ
Genitivepramāyoḥ pramāyvoḥ pramāyūṇām
Locativepramāyau pramāyvoḥ pramāyuṣu

Compound pramāyu -

Adverb -pramāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria