Declension table of ?pramātvacihna

Deva

NeuterSingularDualPlural
Nominativepramātvacihnam pramātvacihne pramātvacihnāni
Vocativepramātvacihna pramātvacihne pramātvacihnāni
Accusativepramātvacihnam pramātvacihne pramātvacihnāni
Instrumentalpramātvacihnena pramātvacihnābhyām pramātvacihnaiḥ
Dativepramātvacihnāya pramātvacihnābhyām pramātvacihnebhyaḥ
Ablativepramātvacihnāt pramātvacihnābhyām pramātvacihnebhyaḥ
Genitivepramātvacihnasya pramātvacihnayoḥ pramātvacihnānām
Locativepramātvacihne pramātvacihnayoḥ pramātvacihneṣu

Compound pramātvacihna -

Adverb -pramātvacihnam -pramātvacihnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria