Declension table of ?pramātva

Deva

NeuterSingularDualPlural
Nominativepramātvam pramātve pramātvāni
Vocativepramātva pramātve pramātvāni
Accusativepramātvam pramātve pramātvāni
Instrumentalpramātvena pramātvābhyām pramātvaiḥ
Dativepramātvāya pramātvābhyām pramātvebhyaḥ
Ablativepramātvāt pramātvābhyām pramātvebhyaḥ
Genitivepramātvasya pramātvayoḥ pramātvānām
Locativepramātve pramātvayoḥ pramātveṣu

Compound pramātva -

Adverb -pramātvam -pramātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria