Declension table of ?pramātavyā

Deva

FeminineSingularDualPlural
Nominativepramātavyā pramātavye pramātavyāḥ
Vocativepramātavye pramātavye pramātavyāḥ
Accusativepramātavyām pramātavye pramātavyāḥ
Instrumentalpramātavyayā pramātavyābhyām pramātavyābhiḥ
Dativepramātavyāyai pramātavyābhyām pramātavyābhyaḥ
Ablativepramātavyāyāḥ pramātavyābhyām pramātavyābhyaḥ
Genitivepramātavyāyāḥ pramātavyayoḥ pramātavyānām
Locativepramātavyāyām pramātavyayoḥ pramātavyāsu

Adverb -pramātavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria