Declension table of ?pramātavya

Deva

NeuterSingularDualPlural
Nominativepramātavyam pramātavye pramātavyāni
Vocativepramātavya pramātavye pramātavyāni
Accusativepramātavyam pramātavye pramātavyāni
Instrumentalpramātavyena pramātavyābhyām pramātavyaiḥ
Dativepramātavyāya pramātavyābhyām pramātavyebhyaḥ
Ablativepramātavyāt pramātavyābhyām pramātavyebhyaḥ
Genitivepramātavyasya pramātavyayoḥ pramātavyānām
Locativepramātavye pramātavyayoḥ pramātavyeṣu

Compound pramātavya -

Adverb -pramātavyam -pramātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria