Declension table of ?pramātavya

Deva

MasculineSingularDualPlural
Nominativepramātavyaḥ pramātavyau pramātavyāḥ
Vocativepramātavya pramātavyau pramātavyāḥ
Accusativepramātavyam pramātavyau pramātavyān
Instrumentalpramātavyena pramātavyābhyām pramātavyaiḥ pramātavyebhiḥ
Dativepramātavyāya pramātavyābhyām pramātavyebhyaḥ
Ablativepramātavyāt pramātavyābhyām pramātavyebhyaḥ
Genitivepramātavyasya pramātavyayoḥ pramātavyānām
Locativepramātavye pramātavyayoḥ pramātavyeṣu

Compound pramātavya -

Adverb -pramātavyam -pramātavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria