Declension table of ?pramātāmahī

Deva

FeminineSingularDualPlural
Nominativepramātāmahī pramātāmahyau pramātāmahyaḥ
Vocativepramātāmahi pramātāmahyau pramātāmahyaḥ
Accusativepramātāmahīm pramātāmahyau pramātāmahīḥ
Instrumentalpramātāmahyā pramātāmahībhyām pramātāmahībhiḥ
Dativepramātāmahyai pramātāmahībhyām pramātāmahībhyaḥ
Ablativepramātāmahyāḥ pramātāmahībhyām pramātāmahībhyaḥ
Genitivepramātāmahyāḥ pramātāmahyoḥ pramātāmahīnām
Locativepramātāmahyām pramātāmahyoḥ pramātāmahīṣu

Compound pramātāmahi - pramātāmahī -

Adverb -pramātāmahi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria