Declension table of ?pramātṛtva

Deva

NeuterSingularDualPlural
Nominativepramātṛtvam pramātṛtve pramātṛtvāni
Vocativepramātṛtva pramātṛtve pramātṛtvāni
Accusativepramātṛtvam pramātṛtve pramātṛtvāni
Instrumentalpramātṛtvena pramātṛtvābhyām pramātṛtvaiḥ
Dativepramātṛtvāya pramātṛtvābhyām pramātṛtvebhyaḥ
Ablativepramātṛtvāt pramātṛtvābhyām pramātṛtvebhyaḥ
Genitivepramātṛtvasya pramātṛtvayoḥ pramātṛtvānām
Locativepramātṛtve pramātṛtvayoḥ pramātṛtveṣu

Compound pramātṛtva -

Adverb -pramātṛtvam -pramātṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria