Declension table of ?pramārjana

Deva

NeuterSingularDualPlural
Nominativepramārjanam pramārjane pramārjanāni
Vocativepramārjana pramārjane pramārjanāni
Accusativepramārjanam pramārjane pramārjanāni
Instrumentalpramārjanena pramārjanābhyām pramārjanaiḥ
Dativepramārjanāya pramārjanābhyām pramārjanebhyaḥ
Ablativepramārjanāt pramārjanābhyām pramārjanebhyaḥ
Genitivepramārjanasya pramārjanayoḥ pramārjanānām
Locativepramārjane pramārjanayoḥ pramārjaneṣu

Compound pramārjana -

Adverb -pramārjanam -pramārjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria