Declension table of ?pramārjaka

Deva

MasculineSingularDualPlural
Nominativepramārjakaḥ pramārjakau pramārjakāḥ
Vocativepramārjaka pramārjakau pramārjakāḥ
Accusativepramārjakam pramārjakau pramārjakān
Instrumentalpramārjakena pramārjakābhyām pramārjakaiḥ pramārjakebhiḥ
Dativepramārjakāya pramārjakābhyām pramārjakebhyaḥ
Ablativepramārjakāt pramārjakābhyām pramārjakebhyaḥ
Genitivepramārjakasya pramārjakayoḥ pramārjakānām
Locativepramārjake pramārjakayoḥ pramārjakeṣu

Compound pramārjaka -

Adverb -pramārjakam -pramārjakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria