Declension table of ?pramāpitā

Deva

FeminineSingularDualPlural
Nominativepramāpitā pramāpite pramāpitāḥ
Vocativepramāpite pramāpite pramāpitāḥ
Accusativepramāpitām pramāpite pramāpitāḥ
Instrumentalpramāpitayā pramāpitābhyām pramāpitābhiḥ
Dativepramāpitāyai pramāpitābhyām pramāpitābhyaḥ
Ablativepramāpitāyāḥ pramāpitābhyām pramāpitābhyaḥ
Genitivepramāpitāyāḥ pramāpitayoḥ pramāpitānām
Locativepramāpitāyām pramāpitayoḥ pramāpitāsu

Adverb -pramāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria