Declension table of ?pramāpita

Deva

NeuterSingularDualPlural
Nominativepramāpitam pramāpite pramāpitāni
Vocativepramāpita pramāpite pramāpitāni
Accusativepramāpitam pramāpite pramāpitāni
Instrumentalpramāpitena pramāpitābhyām pramāpitaiḥ
Dativepramāpitāya pramāpitābhyām pramāpitebhyaḥ
Ablativepramāpitāt pramāpitābhyām pramāpitebhyaḥ
Genitivepramāpitasya pramāpitayoḥ pramāpitānām
Locativepramāpite pramāpitayoḥ pramāpiteṣu

Compound pramāpita -

Adverb -pramāpitam -pramāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria