Declension table of ?pramāpaka

Deva

MasculineSingularDualPlural
Nominativepramāpakaḥ pramāpakau pramāpakāḥ
Vocativepramāpaka pramāpakau pramāpakāḥ
Accusativepramāpakam pramāpakau pramāpakān
Instrumentalpramāpakeṇa pramāpakābhyām pramāpakaiḥ pramāpakebhiḥ
Dativepramāpakāya pramāpakābhyām pramāpakebhyaḥ
Ablativepramāpakāt pramāpakābhyām pramāpakebhyaḥ
Genitivepramāpakasya pramāpakayoḥ pramāpakāṇām
Locativepramāpake pramāpakayoḥ pramāpakeṣu

Compound pramāpaka -

Adverb -pramāpakam -pramāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria