Declension table of ?pramāpaṇī

Deva

FeminineSingularDualPlural
Nominativepramāpaṇī pramāpaṇyau pramāpaṇyaḥ
Vocativepramāpaṇi pramāpaṇyau pramāpaṇyaḥ
Accusativepramāpaṇīm pramāpaṇyau pramāpaṇīḥ
Instrumentalpramāpaṇyā pramāpaṇībhyām pramāpaṇībhiḥ
Dativepramāpaṇyai pramāpaṇībhyām pramāpaṇībhyaḥ
Ablativepramāpaṇyāḥ pramāpaṇībhyām pramāpaṇībhyaḥ
Genitivepramāpaṇyāḥ pramāpaṇyoḥ pramāpaṇīnām
Locativepramāpaṇyām pramāpaṇyoḥ pramāpaṇīṣu

Compound pramāpaṇi - pramāpaṇī -

Adverb -pramāpaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria