Declension table of ?pramāditā

Deva

FeminineSingularDualPlural
Nominativepramāditā pramādite pramāditāḥ
Vocativepramādite pramādite pramāditāḥ
Accusativepramāditām pramādite pramāditāḥ
Instrumentalpramāditayā pramāditābhyām pramāditābhiḥ
Dativepramāditāyai pramāditābhyām pramāditābhyaḥ
Ablativepramāditāyāḥ pramāditābhyām pramāditābhyaḥ
Genitivepramāditāyāḥ pramāditayoḥ pramāditānām
Locativepramāditāyām pramāditayoḥ pramāditāsu

Adverb -pramāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria