Declension table of ?pramādita

Deva

NeuterSingularDualPlural
Nominativepramāditam pramādite pramāditāni
Vocativepramādita pramādite pramāditāni
Accusativepramāditam pramādite pramāditāni
Instrumentalpramāditena pramāditābhyām pramāditaiḥ
Dativepramāditāya pramāditābhyām pramāditebhyaḥ
Ablativepramāditāt pramāditābhyām pramāditebhyaḥ
Genitivepramāditasya pramāditayoḥ pramāditānām
Locativepramādite pramāditayoḥ pramāditeṣu

Compound pramādita -

Adverb -pramāditam -pramāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria