Declension table of ?pramādita

Deva

MasculineSingularDualPlural
Nominativepramāditaḥ pramāditau pramāditāḥ
Vocativepramādita pramāditau pramāditāḥ
Accusativepramāditam pramāditau pramāditān
Instrumentalpramāditena pramāditābhyām pramāditaiḥ pramāditebhiḥ
Dativepramāditāya pramāditābhyām pramāditebhyaḥ
Ablativepramāditāt pramāditābhyām pramāditebhyaḥ
Genitivepramāditasya pramāditayoḥ pramāditānām
Locativepramādite pramāditayoḥ pramāditeṣu

Compound pramādita -

Adverb -pramāditam -pramāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria