Declension table of ?pramādikā

Deva

FeminineSingularDualPlural
Nominativepramādikā pramādike pramādikāḥ
Vocativepramādike pramādike pramādikāḥ
Accusativepramādikām pramādike pramādikāḥ
Instrumentalpramādikayā pramādikābhyām pramādikābhiḥ
Dativepramādikāyai pramādikābhyām pramādikābhyaḥ
Ablativepramādikāyāḥ pramādikābhyām pramādikābhyaḥ
Genitivepramādikāyāḥ pramādikayoḥ pramādikānām
Locativepramādikāyām pramādikayoḥ pramādikāsu

Adverb -pramādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria