Declension table of ?pramādavatā

Deva

FeminineSingularDualPlural
Nominativepramādavatā pramādavate pramādavatāḥ
Vocativepramādavate pramādavate pramādavatāḥ
Accusativepramādavatām pramādavate pramādavatāḥ
Instrumentalpramādavatayā pramādavatābhyām pramādavatābhiḥ
Dativepramādavatāyai pramādavatābhyām pramādavatābhyaḥ
Ablativepramādavatāyāḥ pramādavatābhyām pramādavatābhyaḥ
Genitivepramādavatāyāḥ pramādavatayoḥ pramādavatānām
Locativepramādavatāyām pramādavatayoḥ pramādavatāsu

Adverb -pramādavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria