Declension table of ?pramādavat

Deva

MasculineSingularDualPlural
Nominativepramādavān pramādavantau pramādavantaḥ
Vocativepramādavan pramādavantau pramādavantaḥ
Accusativepramādavantam pramādavantau pramādavataḥ
Instrumentalpramādavatā pramādavadbhyām pramādavadbhiḥ
Dativepramādavate pramādavadbhyām pramādavadbhyaḥ
Ablativepramādavataḥ pramādavadbhyām pramādavadbhyaḥ
Genitivepramādavataḥ pramādavatoḥ pramādavatām
Locativepramādavati pramādavatoḥ pramādavatsu

Compound pramādavat -

Adverb -pramādavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria