Declension table of ?pramādapāṭha

Deva

MasculineSingularDualPlural
Nominativepramādapāṭhaḥ pramādapāṭhau pramādapāṭhāḥ
Vocativepramādapāṭha pramādapāṭhau pramādapāṭhāḥ
Accusativepramādapāṭham pramādapāṭhau pramādapāṭhān
Instrumentalpramādapāṭhena pramādapāṭhābhyām pramādapāṭhaiḥ pramādapāṭhebhiḥ
Dativepramādapāṭhāya pramādapāṭhābhyām pramādapāṭhebhyaḥ
Ablativepramādapāṭhāt pramādapāṭhābhyām pramādapāṭhebhyaḥ
Genitivepramādapāṭhasya pramādapāṭhayoḥ pramādapāṭhānām
Locativepramādapāṭhe pramādapāṭhayoḥ pramādapāṭheṣu

Compound pramādapāṭha -

Adverb -pramādapāṭham -pramādapāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria