Declension table of ?pramādacārin

Deva

NeuterSingularDualPlural
Nominativepramādacāri pramādacāriṇī pramādacārīṇi
Vocativepramādacārin pramādacāri pramādacāriṇī pramādacārīṇi
Accusativepramādacāri pramādacāriṇī pramādacārīṇi
Instrumentalpramādacāriṇā pramādacāribhyām pramādacāribhiḥ
Dativepramādacāriṇe pramādacāribhyām pramādacāribhyaḥ
Ablativepramādacāriṇaḥ pramādacāribhyām pramādacāribhyaḥ
Genitivepramādacāriṇaḥ pramādacāriṇoḥ pramādacāriṇām
Locativepramādacāriṇi pramādacāriṇoḥ pramādacāriṣu

Compound pramādacāri -

Adverb -pramādacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria