Declension table of ?pramādacāriṇī

Deva

FeminineSingularDualPlural
Nominativepramādacāriṇī pramādacāriṇyau pramādacāriṇyaḥ
Vocativepramādacāriṇi pramādacāriṇyau pramādacāriṇyaḥ
Accusativepramādacāriṇīm pramādacāriṇyau pramādacāriṇīḥ
Instrumentalpramādacāriṇyā pramādacāriṇībhyām pramādacāriṇībhiḥ
Dativepramādacāriṇyai pramādacāriṇībhyām pramādacāriṇībhyaḥ
Ablativepramādacāriṇyāḥ pramādacāriṇībhyām pramādacāriṇībhyaḥ
Genitivepramādacāriṇyāḥ pramādacāriṇyoḥ pramādacāriṇīnām
Locativepramādacāriṇyām pramādacāriṇyoḥ pramādacāriṇīṣu

Compound pramādacāriṇi - pramādacāriṇī -

Adverb -pramādacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria