Declension table of ?pramāṇitā

Deva

FeminineSingularDualPlural
Nominativepramāṇitā pramāṇite pramāṇitāḥ
Vocativepramāṇite pramāṇite pramāṇitāḥ
Accusativepramāṇitām pramāṇite pramāṇitāḥ
Instrumentalpramāṇitayā pramāṇitābhyām pramāṇitābhiḥ
Dativepramāṇitāyai pramāṇitābhyām pramāṇitābhyaḥ
Ablativepramāṇitāyāḥ pramāṇitābhyām pramāṇitābhyaḥ
Genitivepramāṇitāyāḥ pramāṇitayoḥ pramāṇitānām
Locativepramāṇitāyām pramāṇitayoḥ pramāṇitāsu

Adverb -pramāṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria