Declension table of ?pramāṇita

Deva

NeuterSingularDualPlural
Nominativepramāṇitam pramāṇite pramāṇitāni
Vocativepramāṇita pramāṇite pramāṇitāni
Accusativepramāṇitam pramāṇite pramāṇitāni
Instrumentalpramāṇitena pramāṇitābhyām pramāṇitaiḥ
Dativepramāṇitāya pramāṇitābhyām pramāṇitebhyaḥ
Ablativepramāṇitāt pramāṇitābhyām pramāṇitebhyaḥ
Genitivepramāṇitasya pramāṇitayoḥ pramāṇitānām
Locativepramāṇite pramāṇitayoḥ pramāṇiteṣu

Compound pramāṇita -

Adverb -pramāṇitam -pramāṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria