Declension table of ?pramāṇita

Deva

MasculineSingularDualPlural
Nominativepramāṇitaḥ pramāṇitau pramāṇitāḥ
Vocativepramāṇita pramāṇitau pramāṇitāḥ
Accusativepramāṇitam pramāṇitau pramāṇitān
Instrumentalpramāṇitena pramāṇitābhyām pramāṇitaiḥ pramāṇitebhiḥ
Dativepramāṇitāya pramāṇitābhyām pramāṇitebhyaḥ
Ablativepramāṇitāt pramāṇitābhyām pramāṇitebhyaḥ
Genitivepramāṇitasya pramāṇitayoḥ pramāṇitānām
Locativepramāṇite pramāṇitayoḥ pramāṇiteṣu

Compound pramāṇita -

Adverb -pramāṇitam -pramāṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria