Declension table of ?pramāṇīkṛtā

Deva

FeminineSingularDualPlural
Nominativepramāṇīkṛtā pramāṇīkṛte pramāṇīkṛtāḥ
Vocativepramāṇīkṛte pramāṇīkṛte pramāṇīkṛtāḥ
Accusativepramāṇīkṛtām pramāṇīkṛte pramāṇīkṛtāḥ
Instrumentalpramāṇīkṛtayā pramāṇīkṛtābhyām pramāṇīkṛtābhiḥ
Dativepramāṇīkṛtāyai pramāṇīkṛtābhyām pramāṇīkṛtābhyaḥ
Ablativepramāṇīkṛtāyāḥ pramāṇīkṛtābhyām pramāṇīkṛtābhyaḥ
Genitivepramāṇīkṛtāyāḥ pramāṇīkṛtayoḥ pramāṇīkṛtānām
Locativepramāṇīkṛtāyām pramāṇīkṛtayoḥ pramāṇīkṛtāsu

Adverb -pramāṇīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria